Declension table of ?vāmanajātaka

Deva

NeuterSingularDualPlural
Nominativevāmanajātakam vāmanajātake vāmanajātakāni
Vocativevāmanajātaka vāmanajātake vāmanajātakāni
Accusativevāmanajātakam vāmanajātake vāmanajātakāni
Instrumentalvāmanajātakena vāmanajātakābhyām vāmanajātakaiḥ
Dativevāmanajātakāya vāmanajātakābhyām vāmanajātakebhyaḥ
Ablativevāmanajātakāt vāmanajātakābhyām vāmanajātakebhyaḥ
Genitivevāmanajātakasya vāmanajātakayoḥ vāmanajātakānām
Locativevāmanajātake vāmanajātakayoḥ vāmanajātakeṣu

Compound vāmanajātaka -

Adverb -vāmanajātakam -vāmanajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria