Declension table of vāmana

Deva

MasculineSingularDualPlural
Nominativevāmanaḥ vāmanau vāmanāḥ
Vocativevāmana vāmanau vāmanāḥ
Accusativevāmanam vāmanau vāmanān
Instrumentalvāmanena vāmanābhyām vāmanaiḥ vāmanebhiḥ
Dativevāmanāya vāmanābhyām vāmanebhyaḥ
Ablativevāmanāt vāmanābhyām vāmanebhyaḥ
Genitivevāmanasya vāmanayoḥ vāmanānām
Locativevāmane vāmanayoḥ vāmaneṣu

Compound vāmana -

Adverb -vāmanam -vāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria