Declension table of vāmalocana

Deva

NeuterSingularDualPlural
Nominativevāmalocanam vāmalocane vāmalocanāni
Vocativevāmalocana vāmalocane vāmalocanāni
Accusativevāmalocanam vāmalocane vāmalocanāni
Instrumentalvāmalocanena vāmalocanābhyām vāmalocanaiḥ
Dativevāmalocanāya vāmalocanābhyām vāmalocanebhyaḥ
Ablativevāmalocanāt vāmalocanābhyām vāmalocanebhyaḥ
Genitivevāmalocanasya vāmalocanayoḥ vāmalocanānām
Locativevāmalocane vāmalocanayoḥ vāmalocaneṣu

Compound vāmalocana -

Adverb -vāmalocanam -vāmalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria