Declension table of ?vāmakirīṭin

Deva

MasculineSingularDualPlural
Nominativevāmakirīṭī vāmakirīṭinau vāmakirīṭinaḥ
Vocativevāmakirīṭin vāmakirīṭinau vāmakirīṭinaḥ
Accusativevāmakirīṭinam vāmakirīṭinau vāmakirīṭinaḥ
Instrumentalvāmakirīṭinā vāmakirīṭibhyām vāmakirīṭibhiḥ
Dativevāmakirīṭine vāmakirīṭibhyām vāmakirīṭibhyaḥ
Ablativevāmakirīṭinaḥ vāmakirīṭibhyām vāmakirīṭibhyaḥ
Genitivevāmakirīṭinaḥ vāmakirīṭinoḥ vāmakirīṭinām
Locativevāmakirīṭini vāmakirīṭinoḥ vāmakirīṭiṣu

Compound vāmakirīṭi -

Adverb -vāmakirīṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria