Declension table of ?vāmakeśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevāmakeśvarasaṃhitā vāmakeśvarasaṃhite vāmakeśvarasaṃhitāḥ
Vocativevāmakeśvarasaṃhite vāmakeśvarasaṃhite vāmakeśvarasaṃhitāḥ
Accusativevāmakeśvarasaṃhitām vāmakeśvarasaṃhite vāmakeśvarasaṃhitāḥ
Instrumentalvāmakeśvarasaṃhitayā vāmakeśvarasaṃhitābhyām vāmakeśvarasaṃhitābhiḥ
Dativevāmakeśvarasaṃhitāyai vāmakeśvarasaṃhitābhyām vāmakeśvarasaṃhitābhyaḥ
Ablativevāmakeśvarasaṃhitāyāḥ vāmakeśvarasaṃhitābhyām vāmakeśvarasaṃhitābhyaḥ
Genitivevāmakeśvarasaṃhitāyāḥ vāmakeśvarasaṃhitayoḥ vāmakeśvarasaṃhitānām
Locativevāmakeśvarasaṃhitāyām vāmakeśvarasaṃhitayoḥ vāmakeśvarasaṃhitāsu

Adverb -vāmakeśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria