Declension table of ?vāmaka

Deva

NeuterSingularDualPlural
Nominativevāmakam vāmake vāmakāni
Vocativevāmaka vāmake vāmakāni
Accusativevāmakam vāmake vāmakāni
Instrumentalvāmakena vāmakābhyām vāmakaiḥ
Dativevāmakāya vāmakābhyām vāmakebhyaḥ
Ablativevāmakāt vāmakābhyām vāmakebhyaḥ
Genitivevāmakasya vāmakayoḥ vāmakānām
Locativevāmake vāmakayoḥ vāmakeṣu

Compound vāmaka -

Adverb -vāmakam -vāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria