Declension table of vāmaka_1

Deva

MasculineSingularDualPlural
Nominativevāmakaḥ vāmakau vāmakāḥ
Vocativevāmaka vāmakau vāmakāḥ
Accusativevāmakam vāmakau vāmakān
Instrumentalvāmakena vāmakābhyām vāmakaiḥ vāmakebhiḥ
Dativevāmakāya vāmakābhyām vāmakebhyaḥ
Ablativevāmakāt vāmakābhyām vāmakebhyaḥ
Genitivevāmakasya vāmakayoḥ vāmakānām
Locativevāmake vāmakayoḥ vāmakeṣu

Compound vāmaka -

Adverb -vāmakam -vāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria