Declension table of ?vāmajātā

Deva

FeminineSingularDualPlural
Nominativevāmajātā vāmajāte vāmajātāḥ
Vocativevāmajāte vāmajāte vāmajātāḥ
Accusativevāmajātām vāmajāte vāmajātāḥ
Instrumentalvāmajātayā vāmajātābhyām vāmajātābhiḥ
Dativevāmajātāyai vāmajātābhyām vāmajātābhyaḥ
Ablativevāmajātāyāḥ vāmajātābhyām vāmajātābhyaḥ
Genitivevāmajātāyāḥ vāmajātayoḥ vāmajātānām
Locativevāmajātāyām vāmajātayoḥ vāmajātāsu

Adverb -vāmajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria