Declension table of vāmaikavṛttiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmaikavṛttiḥ | vāmaikavṛttī | vāmaikavṛttayaḥ |
Vocative | vāmaikavṛtte | vāmaikavṛttī | vāmaikavṛttayaḥ |
Accusative | vāmaikavṛttim | vāmaikavṛttī | vāmaikavṛttīn |
Instrumental | vāmaikavṛttinā | vāmaikavṛttibhyām | vāmaikavṛttibhiḥ |
Dative | vāmaikavṛttaye | vāmaikavṛttibhyām | vāmaikavṛttibhyaḥ |
Ablative | vāmaikavṛtteḥ | vāmaikavṛttibhyām | vāmaikavṛttibhyaḥ |
Genitive | vāmaikavṛtteḥ | vāmaikavṛttyoḥ | vāmaikavṛttīnām |
Locative | vāmaikavṛttau | vāmaikavṛttyoḥ | vāmaikavṛttiṣu |