Declension table of ?vāmadevya

Deva

NeuterSingularDualPlural
Nominativevāmadevyam vāmadevye vāmadevyāni
Vocativevāmadevya vāmadevye vāmadevyāni
Accusativevāmadevyam vāmadevye vāmadevyāni
Instrumentalvāmadevyena vāmadevyābhyām vāmadevyaiḥ
Dativevāmadevyāya vāmadevyābhyām vāmadevyebhyaḥ
Ablativevāmadevyāt vāmadevyābhyām vāmadevyebhyaḥ
Genitivevāmadevyasya vāmadevyayoḥ vāmadevyānām
Locativevāmadevye vāmadevyayoḥ vāmadevyeṣu

Compound vāmadevya -

Adverb -vāmadevyam -vāmadevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria