Declension table of vāmadeva

Deva

MasculineSingularDualPlural
Nominativevāmadevaḥ vāmadevau vāmadevāḥ
Vocativevāmadeva vāmadevau vāmadevāḥ
Accusativevāmadevam vāmadevau vāmadevān
Instrumentalvāmadevena vāmadevābhyām vāmadevaiḥ vāmadevebhiḥ
Dativevāmadevāya vāmadevābhyām vāmadevebhyaḥ
Ablativevāmadevāt vāmadevābhyām vāmadevebhyaḥ
Genitivevāmadevasya vāmadevayoḥ vāmadevānām
Locativevāmadeve vāmadevayoḥ vāmadeveṣu

Compound vāmadeva -

Adverb -vāmadevam -vāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria