Declension table of ?vāmadatta

Deva

MasculineSingularDualPlural
Nominativevāmadattaḥ vāmadattau vāmadattāḥ
Vocativevāmadatta vāmadattau vāmadattāḥ
Accusativevāmadattam vāmadattau vāmadattān
Instrumentalvāmadattena vāmadattābhyām vāmadattaiḥ vāmadattebhiḥ
Dativevāmadattāya vāmadattābhyām vāmadattebhyaḥ
Ablativevāmadattāt vāmadattābhyām vāmadattebhyaḥ
Genitivevāmadattasya vāmadattayoḥ vāmadattānām
Locativevāmadatte vāmadattayoḥ vāmadatteṣu

Compound vāmadatta -

Adverb -vāmadattam -vāmadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria