Declension table of ?vāmacūḍa

Deva

MasculineSingularDualPlural
Nominativevāmacūḍaḥ vāmacūḍau vāmacūḍāḥ
Vocativevāmacūḍa vāmacūḍau vāmacūḍāḥ
Accusativevāmacūḍam vāmacūḍau vāmacūḍān
Instrumentalvāmacūḍena vāmacūḍābhyām vāmacūḍaiḥ vāmacūḍebhiḥ
Dativevāmacūḍāya vāmacūḍābhyām vāmacūḍebhyaḥ
Ablativevāmacūḍāt vāmacūḍābhyām vāmacūḍebhyaḥ
Genitivevāmacūḍasya vāmacūḍayoḥ vāmacūḍānām
Locativevāmacūḍe vāmacūḍayoḥ vāmacūḍeṣu

Compound vāmacūḍa -

Adverb -vāmacūḍam -vāmacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria