Declension table of vāmabhuja

Deva

MasculineSingularDualPlural
Nominativevāmabhujaḥ vāmabhujau vāmabhujāḥ
Vocativevāmabhuja vāmabhujau vāmabhujāḥ
Accusativevāmabhujam vāmabhujau vāmabhujān
Instrumentalvāmabhujena vāmabhujābhyām vāmabhujaiḥ vāmabhujebhiḥ
Dativevāmabhujāya vāmabhujābhyām vāmabhujebhyaḥ
Ablativevāmabhujāt vāmabhujābhyām vāmabhujebhyaḥ
Genitivevāmabhujasya vāmabhujayoḥ vāmabhujānām
Locativevāmabhuje vāmabhujayoḥ vāmabhujeṣu

Compound vāmabhuja -

Adverb -vāmabhujam -vāmabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria