Declension table of ?vāmabhāj

Deva

MasculineSingularDualPlural
Nominativevāmabhāk vāmabhājau vāmabhājaḥ
Vocativevāmabhāk vāmabhājau vāmabhājaḥ
Accusativevāmabhājam vāmabhājau vāmabhājaḥ
Instrumentalvāmabhājā vāmabhāgbhyām vāmabhāgbhiḥ
Dativevāmabhāje vāmabhāgbhyām vāmabhāgbhyaḥ
Ablativevāmabhājaḥ vāmabhāgbhyām vāmabhāgbhyaḥ
Genitivevāmabhājaḥ vāmabhājoḥ vāmabhājām
Locativevāmabhāji vāmabhājoḥ vāmabhākṣu

Compound vāmabhāk -

Adverb -vāmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria