Declension table of ?vāmabhāṣin

Deva

NeuterSingularDualPlural
Nominativevāmabhāṣi vāmabhāṣiṇī vāmabhāṣīṇi
Vocativevāmabhāṣin vāmabhāṣi vāmabhāṣiṇī vāmabhāṣīṇi
Accusativevāmabhāṣi vāmabhāṣiṇī vāmabhāṣīṇi
Instrumentalvāmabhāṣiṇā vāmabhāṣibhyām vāmabhāṣibhiḥ
Dativevāmabhāṣiṇe vāmabhāṣibhyām vāmabhāṣibhyaḥ
Ablativevāmabhāṣiṇaḥ vāmabhāṣibhyām vāmabhāṣibhyaḥ
Genitivevāmabhāṣiṇaḥ vāmabhāṣiṇoḥ vāmabhāṣiṇām
Locativevāmabhāṣiṇi vāmabhāṣiṇoḥ vāmabhāṣiṣu

Compound vāmabhāṣi -

Adverb -vāmabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria