Declension table of vāmabhāṣiṇiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmabhāṣiṇiṇī | vāmabhāṣiṇiṇyau | vāmabhāṣiṇiṇyaḥ |
Vocative | vāmabhāṣiṇiṇi | vāmabhāṣiṇiṇyau | vāmabhāṣiṇiṇyaḥ |
Accusative | vāmabhāṣiṇiṇīm | vāmabhāṣiṇiṇyau | vāmabhāṣiṇiṇīḥ |
Instrumental | vāmabhāṣiṇiṇyā | vāmabhāṣiṇiṇībhyām | vāmabhāṣiṇiṇībhiḥ |
Dative | vāmabhāṣiṇiṇyai | vāmabhāṣiṇiṇībhyām | vāmabhāṣiṇiṇībhyaḥ |
Ablative | vāmabhāṣiṇiṇyāḥ | vāmabhāṣiṇiṇībhyām | vāmabhāṣiṇiṇībhyaḥ |
Genitive | vāmabhāṣiṇiṇyāḥ | vāmabhāṣiṇiṇyoḥ | vāmabhāṣiṇiṇīnām |
Locative | vāmabhāṣiṇiṇyām | vāmabhāṣiṇiṇyoḥ | vāmabhāṣiṇiṇīṣu |