Declension table of ?vāmāvacara

Deva

NeuterSingularDualPlural
Nominativevāmāvacaram vāmāvacare vāmāvacarāṇi
Vocativevāmāvacara vāmāvacare vāmāvacarāṇi
Accusativevāmāvacaram vāmāvacare vāmāvacarāṇi
Instrumentalvāmāvacareṇa vāmāvacarābhyām vāmāvacaraiḥ
Dativevāmāvacarāya vāmāvacarābhyām vāmāvacarebhyaḥ
Ablativevāmāvacarāt vāmāvacarābhyām vāmāvacarebhyaḥ
Genitivevāmāvacarasya vāmāvacarayoḥ vāmāvacarāṇām
Locativevāmāvacare vāmāvacarayoḥ vāmāvacareṣu

Compound vāmāvacara -

Adverb -vāmāvacaram -vāmāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria