सुबन्तावली वामापीडन

Roma

पुमान्एकद्विबहु
प्रथमावामापीडनः वामापीडनौ वामापीडनाः
सम्बोधनम्वामापीडन वामापीडनौ वामापीडनाः
द्वितीयावामापीडनम् वामापीडनौ वामापीडनान्
तृतीयावामापीडनेन वामापीडनाभ्याम् वामापीडनैः
चतुर्थीवामापीडनाय वामापीडनाभ्याम् वामापीडनेभ्यः
पञ्चमीवामापीडनात् वामापीडनाभ्याम् वामापीडनेभ्यः
षष्ठीवामापीडनस्य वामापीडनयोः वामापीडनानाम्
सप्तमीवामापीडने वामापीडनयोः वामापीडनेषु

समास वामापीडन

अव्यय ॰वामापीडनम् ॰वामापीडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria