Declension table of ?vāmākṣī

Deva

FeminineSingularDualPlural
Nominativevāmākṣī vāmākṣyau vāmākṣyaḥ
Vocativevāmākṣi vāmākṣyau vāmākṣyaḥ
Accusativevāmākṣīm vāmākṣyau vāmākṣīḥ
Instrumentalvāmākṣyā vāmākṣībhyām vāmākṣībhiḥ
Dativevāmākṣyai vāmākṣībhyām vāmākṣībhyaḥ
Ablativevāmākṣyāḥ vāmākṣībhyām vāmākṣībhyaḥ
Genitivevāmākṣyāḥ vāmākṣyoḥ vāmākṣīṇām
Locativevāmākṣyām vāmākṣyoḥ vāmākṣīṣu

Compound vāmākṣi - vāmākṣī -

Adverb -vāmākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria