Declension table of vāmācārin

Deva

NeuterSingularDualPlural
Nominativevāmācāri vāmācāriṇī vāmācārīṇi
Vocativevāmācārin vāmācāri vāmācāriṇī vāmācārīṇi
Accusativevāmācāri vāmācāriṇī vāmācārīṇi
Instrumentalvāmācāriṇā vāmācāribhyām vāmācāribhiḥ
Dativevāmācāriṇe vāmācāribhyām vāmācāribhyaḥ
Ablativevāmācāriṇaḥ vāmācāribhyām vāmācāribhyaḥ
Genitivevāmācāriṇaḥ vāmācāriṇoḥ vāmācāriṇām
Locativevāmācāriṇi vāmācāriṇoḥ vāmācāriṣu

Compound vāmācāri -

Adverb -vāmācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria