Declension table of vāma_2

Deva

MasculineSingularDualPlural
Nominativevāmaḥ vāmau vāmāḥ
Vocativevāma vāmau vāmāḥ
Accusativevāmam vāmau vāmān
Instrumentalvāmena vāmābhyām vāmaiḥ vāmebhiḥ
Dativevāmāya vāmābhyām vāmebhyaḥ
Ablativevāmāt vāmābhyām vāmebhyaḥ
Genitivevāmasya vāmayoḥ vāmānām
Locativevāme vāmayoḥ vāmeṣu

Compound vāma -

Adverb -vāmam -vāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria