Declension table of vāma_1

Deva

NeuterSingularDualPlural
Nominativevāmam vāme vāmāni
Vocativevāma vāme vāmāni
Accusativevāmam vāme vāmāni
Instrumentalvāmena vāmābhyām vāmaiḥ
Dativevāmāya vāmābhyām vāmebhyaḥ
Ablativevāmāt vāmābhyām vāmebhyaḥ
Genitivevāmasya vāmayoḥ vāmānām
Locativevāme vāmayoḥ vāmeṣu

Compound vāma -

Adverb -vāmam -vāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria