Declension table of ?vālyā

Deva

FeminineSingularDualPlural
Nominativevālyā vālye vālyāḥ
Vocativevālye vālye vālyāḥ
Accusativevālyām vālye vālyāḥ
Instrumentalvālyayā vālyābhyām vālyābhiḥ
Dativevālyāyai vālyābhyām vālyābhyaḥ
Ablativevālyāyāḥ vālyābhyām vālyābhyaḥ
Genitivevālyāyāḥ vālyayoḥ vālyānām
Locativevālyāyām vālyayoḥ vālyāsu

Adverb -vālyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria