Declension table of ?vālya

Deva

NeuterSingularDualPlural
Nominativevālyam vālye vālyāni
Vocativevālya vālye vālyāni
Accusativevālyam vālye vālyāni
Instrumentalvālyena vālyābhyām vālyaiḥ
Dativevālyāya vālyābhyām vālyebhyaḥ
Ablativevālyāt vālyābhyām vālyebhyaḥ
Genitivevālyasya vālyayoḥ vālyānām
Locativevālye vālyayoḥ vālyeṣu

Compound vālya -

Adverb -vālyam -vālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria