Declension table of ?vālya

Deva

MasculineSingularDualPlural
Nominativevālyaḥ vālyau vālyāḥ
Vocativevālya vālyau vālyāḥ
Accusativevālyam vālyau vālyān
Instrumentalvālyena vālyābhyām vālyaiḥ vālyebhiḥ
Dativevālyāya vālyābhyām vālyebhyaḥ
Ablativevālyāt vālyābhyām vālyebhyaḥ
Genitivevālyasya vālyayoḥ vālyānām
Locativevālye vālyayoḥ vālyeṣu

Compound vālya -

Adverb -vālyam -vālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria