Declension table of ?vāli

Deva

MasculineSingularDualPlural
Nominativevāliḥ vālī vālayaḥ
Vocativevāle vālī vālayaḥ
Accusativevālim vālī vālīn
Instrumentalvālinā vālibhyām vālibhiḥ
Dativevālaye vālibhyām vālibhyaḥ
Ablativevāleḥ vālibhyām vālibhyaḥ
Genitivevāleḥ vālyoḥ vālīnām
Locativevālau vālyoḥ vāliṣu

Compound vāli -

Adverb -vāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria