सुबन्तावली ?वालखिल्यग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमावालखिल्यग्रन्थः वालखिल्यग्रन्थौ वालखिल्यग्रन्थाः
सम्बोधनम्वालखिल्यग्रन्थ वालखिल्यग्रन्थौ वालखिल्यग्रन्थाः
द्वितीयावालखिल्यग्रन्थम् वालखिल्यग्रन्थौ वालखिल्यग्रन्थान्
तृतीयावालखिल्यग्रन्थेन वालखिल्यग्रन्थाभ्याम् वालखिल्यग्रन्थैः वालखिल्यग्रन्थेभिः
चतुर्थीवालखिल्यग्रन्थाय वालखिल्यग्रन्थाभ्याम् वालखिल्यग्रन्थेभ्यः
पञ्चमीवालखिल्यग्रन्थात् वालखिल्यग्रन्थाभ्याम् वालखिल्यग्रन्थेभ्यः
षष्ठीवालखिल्यग्रन्थस्य वालखिल्यग्रन्थयोः वालखिल्यग्रन्थानाम्
सप्तमीवालखिल्यग्रन्थे वालखिल्यग्रन्थयोः वालखिल्यग्रन्थेषु

समास वालखिल्यग्रन्थ

अव्यय ॰वालखिल्यग्रन्थम् ॰वालखिल्यग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria