Declension table of vākyaśeṣa

Deva

MasculineSingularDualPlural
Nominativevākyaśeṣaḥ vākyaśeṣau vākyaśeṣāḥ
Vocativevākyaśeṣa vākyaśeṣau vākyaśeṣāḥ
Accusativevākyaśeṣam vākyaśeṣau vākyaśeṣān
Instrumentalvākyaśeṣeṇa vākyaśeṣābhyām vākyaśeṣaiḥ vākyaśeṣebhiḥ
Dativevākyaśeṣāya vākyaśeṣābhyām vākyaśeṣebhyaḥ
Ablativevākyaśeṣāt vākyaśeṣābhyām vākyaśeṣebhyaḥ
Genitivevākyaśeṣasya vākyaśeṣayoḥ vākyaśeṣāṇām
Locativevākyaśeṣe vākyaśeṣayoḥ vākyaśeṣeṣu

Compound vākyaśeṣa -

Adverb -vākyaśeṣam -vākyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria