सुबन्तावली ?वाक्यविन्यास

Roma

पुमान्एकद्विबहु
प्रथमावाक्यविन्यासः वाक्यविन्यासौ वाक्यविन्यासाः
सम्बोधनम्वाक्यविन्यास वाक्यविन्यासौ वाक्यविन्यासाः
द्वितीयावाक्यविन्यासम् वाक्यविन्यासौ वाक्यविन्यासान्
तृतीयावाक्यविन्यासेन वाक्यविन्यासाभ्याम् वाक्यविन्यासैः वाक्यविन्यासेभिः
चतुर्थीवाक्यविन्यासाय वाक्यविन्यासाभ्याम् वाक्यविन्यासेभ्यः
पञ्चमीवाक्यविन्यासात् वाक्यविन्यासाभ्याम् वाक्यविन्यासेभ्यः
षष्ठीवाक्यविन्यासस्य वाक्यविन्यासयोः वाक्यविन्यासानाम्
सप्तमीवाक्यविन्यासे वाक्यविन्यासयोः वाक्यविन्यासेषु

समास वाक्यविन्यास

अव्यय ॰वाक्यविन्यासम् ॰वाक्यविन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria