Declension table of vākyavara

Deva

NeuterSingularDualPlural
Nominativevākyavaram vākyavare vākyavarāṇi
Vocativevākyavara vākyavare vākyavarāṇi
Accusativevākyavaram vākyavare vākyavarāṇi
Instrumentalvākyavareṇa vākyavarābhyām vākyavaraiḥ
Dativevākyavarāya vākyavarābhyām vākyavarebhyaḥ
Ablativevākyavarāt vākyavarābhyām vākyavarebhyaḥ
Genitivevākyavarasya vākyavarayoḥ vākyavarāṇām
Locativevākyavare vākyavarayoḥ vākyavareṣu

Compound vākyavara -

Adverb -vākyavaram -vākyavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria