Declension table of vākyavakratā

Deva

FeminineSingularDualPlural
Nominativevākyavakratā vākyavakrate vākyavakratāḥ
Vocativevākyavakrate vākyavakrate vākyavakratāḥ
Accusativevākyavakratām vākyavakrate vākyavakratāḥ
Instrumentalvākyavakratayā vākyavakratābhyām vākyavakratābhiḥ
Dativevākyavakratāyai vākyavakratābhyām vākyavakratābhyaḥ
Ablativevākyavakratāyāḥ vākyavakratābhyām vākyavakratābhyaḥ
Genitivevākyavakratāyāḥ vākyavakratayoḥ vākyavakratānām
Locativevākyavakratāyām vākyavakratayoḥ vākyavakratāsu

Adverb -vākyavakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria