सुबन्तावली ?वाक्यवज्रविषमा

Roma

स्त्रीएकद्विबहु
प्रथमावाक्यवज्रविषमा वाक्यवज्रविषमे वाक्यवज्रविषमाः
सम्बोधनम्वाक्यवज्रविषमे वाक्यवज्रविषमे वाक्यवज्रविषमाः
द्वितीयावाक्यवज्रविषमाम् वाक्यवज्रविषमे वाक्यवज्रविषमाः
तृतीयावाक्यवज्रविषमया वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमाभिः
चतुर्थीवाक्यवज्रविषमायै वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमाभ्यः
पञ्चमीवाक्यवज्रविषमायाः वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमाभ्यः
षष्ठीवाक्यवज्रविषमायाः वाक्यवज्रविषमयोः वाक्यवज्रविषमाणाम्
सप्तमीवाक्यवज्रविषमायाम् वाक्यवज्रविषमयोः वाक्यवज्रविषमासु

अव्यय ॰वाक्यवज्रविषमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria