सुबन्तावली ?वाक्यवज्रविषम

Roma

नपुंसकम्एकद्विबहु
प्रथमावाक्यवज्रविषमम् वाक्यवज्रविषमे वाक्यवज्रविषमाणि
सम्बोधनम्वाक्यवज्रविषम वाक्यवज्रविषमे वाक्यवज्रविषमाणि
द्वितीयावाक्यवज्रविषमम् वाक्यवज्रविषमे वाक्यवज्रविषमाणि
तृतीयावाक्यवज्रविषमेण वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमैः
चतुर्थीवाक्यवज्रविषमाय वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमेभ्यः
पञ्चमीवाक्यवज्रविषमात् वाक्यवज्रविषमाभ्याम् वाक्यवज्रविषमेभ्यः
षष्ठीवाक्यवज्रविषमस्य वाक्यवज्रविषमयोः वाक्यवज्रविषमाणाम्
सप्तमीवाक्यवज्रविषमे वाक्यवज्रविषमयोः वाक्यवज्रविषमेषु

समास वाक्यवज्रविषम

अव्यय ॰वाक्यवज्रविषमम् ॰वाक्यवज्रविषमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria