Declension table of vākyasphoṭa

Deva

MasculineSingularDualPlural
Nominativevākyasphoṭaḥ vākyasphoṭau vākyasphoṭāḥ
Vocativevākyasphoṭa vākyasphoṭau vākyasphoṭāḥ
Accusativevākyasphoṭam vākyasphoṭau vākyasphoṭān
Instrumentalvākyasphoṭena vākyasphoṭābhyām vākyasphoṭaiḥ vākyasphoṭebhiḥ
Dativevākyasphoṭāya vākyasphoṭābhyām vākyasphoṭebhyaḥ
Ablativevākyasphoṭāt vākyasphoṭābhyām vākyasphoṭebhyaḥ
Genitivevākyasphoṭasya vākyasphoṭayoḥ vākyasphoṭānām
Locativevākyasphoṭe vākyasphoṭayoḥ vākyasphoṭeṣu

Compound vākyasphoṭa -

Adverb -vākyasphoṭam -vākyasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria