Declension table of vākyasaṃskāra

Deva

MasculineSingularDualPlural
Nominativevākyasaṃskāraḥ vākyasaṃskārau vākyasaṃskārāḥ
Vocativevākyasaṃskāra vākyasaṃskārau vākyasaṃskārāḥ
Accusativevākyasaṃskāram vākyasaṃskārau vākyasaṃskārān
Instrumentalvākyasaṃskāreṇa vākyasaṃskārābhyām vākyasaṃskāraiḥ vākyasaṃskārebhiḥ
Dativevākyasaṃskārāya vākyasaṃskārābhyām vākyasaṃskārebhyaḥ
Ablativevākyasaṃskārāt vākyasaṃskārābhyām vākyasaṃskārebhyaḥ
Genitivevākyasaṃskārasya vākyasaṃskārayoḥ vākyasaṃskārāṇām
Locativevākyasaṃskāre vākyasaṃskārayoḥ vākyasaṃskāreṣu

Compound vākyasaṃskāra -

Adverb -vākyasaṃskāram -vākyasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria