Declension table of vākyakarman

Deva

NeuterSingularDualPlural
Nominativevākyakarma vākyakarmaṇī vākyakarmāṇi
Vocativevākyakarman vākyakarma vākyakarmaṇī vākyakarmāṇi
Accusativevākyakarma vākyakarmaṇī vākyakarmāṇi
Instrumentalvākyakarmaṇā vākyakarmabhyām vākyakarmabhiḥ
Dativevākyakarmaṇe vākyakarmabhyām vākyakarmabhyaḥ
Ablativevākyakarmaṇaḥ vākyakarmabhyām vākyakarmabhyaḥ
Genitivevākyakarmaṇaḥ vākyakarmaṇoḥ vākyakarmaṇām
Locativevākyakarmaṇi vākyakarmaṇoḥ vākyakarmasu

Compound vākyakarma -

Adverb -vākyakarma -vākyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria