Declension table of vākyakaraṇa

Deva

MasculineSingularDualPlural
Nominativevākyakaraṇaḥ vākyakaraṇau vākyakaraṇāḥ
Vocativevākyakaraṇa vākyakaraṇau vākyakaraṇāḥ
Accusativevākyakaraṇam vākyakaraṇau vākyakaraṇān
Instrumentalvākyakaraṇena vākyakaraṇābhyām vākyakaraṇaiḥ vākyakaraṇebhiḥ
Dativevākyakaraṇāya vākyakaraṇābhyām vākyakaraṇebhyaḥ
Ablativevākyakaraṇāt vākyakaraṇābhyām vākyakaraṇebhyaḥ
Genitivevākyakaraṇasya vākyakaraṇayoḥ vākyakaraṇānām
Locativevākyakaraṇe vākyakaraṇayoḥ vākyakaraṇeṣu

Compound vākyakaraṇa -

Adverb -vākyakaraṇam -vākyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria