Declension table of vākyaikatva

Deva

NeuterSingularDualPlural
Nominativevākyaikatvam vākyaikatve vākyaikatvāni
Vocativevākyaikatva vākyaikatve vākyaikatvāni
Accusativevākyaikatvam vākyaikatve vākyaikatvāni
Instrumentalvākyaikatvena vākyaikatvābhyām vākyaikatvaiḥ
Dativevākyaikatvāya vākyaikatvābhyām vākyaikatvebhyaḥ
Ablativevākyaikatvāt vākyaikatvābhyām vākyaikatvebhyaḥ
Genitivevākyaikatvasya vākyaikatvayoḥ vākyaikatvānām
Locativevākyaikatve vākyaikatvayoḥ vākyaikatveṣu

Compound vākyaikatva -

Adverb -vākyaikatvam -vākyaikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria