Declension table of ?vākyadarśinī

Deva

FeminineSingularDualPlural
Nominativevākyadarśinī vākyadarśinyau vākyadarśinyaḥ
Vocativevākyadarśini vākyadarśinyau vākyadarśinyaḥ
Accusativevākyadarśinīm vākyadarśinyau vākyadarśinīḥ
Instrumentalvākyadarśinyā vākyadarśinībhyām vākyadarśinībhiḥ
Dativevākyadarśinyai vākyadarśinībhyām vākyadarśinībhyaḥ
Ablativevākyadarśinyāḥ vākyadarśinībhyām vākyadarśinībhyaḥ
Genitivevākyadarśinyāḥ vākyadarśinyoḥ vākyadarśinīnām
Locativevākyadarśinyām vākyadarśinyoḥ vākyadarśinīṣu

Compound vākyadarśini - vākyadarśinī -

Adverb -vākyadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria