Declension table of vākyadarśin

Deva

MasculineSingularDualPlural
Nominativevākyadarśī vākyadarśinau vākyadarśinaḥ
Vocativevākyadarśin vākyadarśinau vākyadarśinaḥ
Accusativevākyadarśinam vākyadarśinau vākyadarśinaḥ
Instrumentalvākyadarśinā vākyadarśibhyām vākyadarśibhiḥ
Dativevākyadarśine vākyadarśibhyām vākyadarśibhyaḥ
Ablativevākyadarśinaḥ vākyadarśibhyām vākyadarśibhyaḥ
Genitivevākyadarśinaḥ vākyadarśinoḥ vākyadarśinām
Locativevākyadarśini vākyadarśinoḥ vākyadarśiṣu

Compound vākyadarśi -

Adverb -vākyadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria