Declension table of vākyārthatva

Deva

NeuterSingularDualPlural
Nominativevākyārthatvam vākyārthatve vākyārthatvāni
Vocativevākyārthatva vākyārthatve vākyārthatvāni
Accusativevākyārthatvam vākyārthatve vākyārthatvāni
Instrumentalvākyārthatvena vākyārthatvābhyām vākyārthatvaiḥ
Dativevākyārthatvāya vākyārthatvābhyām vākyārthatvebhyaḥ
Ablativevākyārthatvāt vākyārthatvābhyām vākyārthatvebhyaḥ
Genitivevākyārthatvasya vākyārthatvayoḥ vākyārthatvānām
Locativevākyārthatve vākyārthatvayoḥ vākyārthatveṣu

Compound vākyārthatva -

Adverb -vākyārthatvam -vākyārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria