Declension table of vākyārthamātṛkāvṛtti

Deva

FeminineSingularDualPlural
Nominativevākyārthamātṛkāvṛttiḥ vākyārthamātṛkāvṛttī vākyārthamātṛkāvṛttayaḥ
Vocativevākyārthamātṛkāvṛtte vākyārthamātṛkāvṛttī vākyārthamātṛkāvṛttayaḥ
Accusativevākyārthamātṛkāvṛttim vākyārthamātṛkāvṛttī vākyārthamātṛkāvṛttīḥ
Instrumentalvākyārthamātṛkāvṛttyā vākyārthamātṛkāvṛttibhyām vākyārthamātṛkāvṛttibhiḥ
Dativevākyārthamātṛkāvṛttyai vākyārthamātṛkāvṛttaye vākyārthamātṛkāvṛttibhyām vākyārthamātṛkāvṛttibhyaḥ
Ablativevākyārthamātṛkāvṛttyāḥ vākyārthamātṛkāvṛtteḥ vākyārthamātṛkāvṛttibhyām vākyārthamātṛkāvṛttibhyaḥ
Genitivevākyārthamātṛkāvṛttyāḥ vākyārthamātṛkāvṛtteḥ vākyārthamātṛkāvṛttyoḥ vākyārthamātṛkāvṛttīnām
Locativevākyārthamātṛkāvṛttyām vākyārthamātṛkāvṛttau vākyārthamātṛkāvṛttyoḥ vākyārthamātṛkāvṛttiṣu

Compound vākyārthamātṛkāvṛtti -

Adverb -vākyārthamātṛkāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria