Declension table of vākyārthamātṛkā

Deva

FeminineSingularDualPlural
Nominativevākyārthamātṛkā vākyārthamātṛke vākyārthamātṛkāḥ
Vocativevākyārthamātṛke vākyārthamātṛke vākyārthamātṛkāḥ
Accusativevākyārthamātṛkām vākyārthamātṛke vākyārthamātṛkāḥ
Instrumentalvākyārthamātṛkayā vākyārthamātṛkābhyām vākyārthamātṛkābhiḥ
Dativevākyārthamātṛkāyai vākyārthamātṛkābhyām vākyārthamātṛkābhyaḥ
Ablativevākyārthamātṛkāyāḥ vākyārthamātṛkābhyām vākyārthamātṛkābhyaḥ
Genitivevākyārthamātṛkāyāḥ vākyārthamātṛkayoḥ vākyārthamātṛkāṇām
Locativevākyārthamātṛkāyām vākyārthamātṛkayoḥ vākyārthamātṛkāsu

Adverb -vākyārthamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria