सुबन्तावली ?वाक्यार्थदर्पण

Roma

पुमान्एकद्विबहु
प्रथमावाक्यार्थदर्पणः वाक्यार्थदर्पणौ वाक्यार्थदर्पणाः
सम्बोधनम्वाक्यार्थदर्पण वाक्यार्थदर्पणौ वाक्यार्थदर्पणाः
द्वितीयावाक्यार्थदर्पणम् वाक्यार्थदर्पणौ वाक्यार्थदर्पणान्
तृतीयावाक्यार्थदर्पणेन वाक्यार्थदर्पणाभ्याम् वाक्यार्थदर्पणैः वाक्यार्थदर्पणेभिः
चतुर्थीवाक्यार्थदर्पणाय वाक्यार्थदर्पणाभ्याम् वाक्यार्थदर्पणेभ्यः
पञ्चमीवाक्यार्थदर्पणात् वाक्यार्थदर्पणाभ्याम् वाक्यार्थदर्पणेभ्यः
षष्ठीवाक्यार्थदर्पणस्य वाक्यार्थदर्पणयोः वाक्यार्थदर्पणानाम्
सप्तमीवाक्यार्थदर्पणे वाक्यार्थदर्पणयोः वाक्यार्थदर्पणेषु

समास वाक्यार्थदर्पण

अव्यय ॰वाक्यार्थदर्पणम् ॰वाक्यार्थदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria