Declension table of vākyārtha

Deva

MasculineSingularDualPlural
Nominativevākyārthaḥ vākyārthau vākyārthāḥ
Vocativevākyārtha vākyārthau vākyārthāḥ
Accusativevākyārtham vākyārthau vākyārthān
Instrumentalvākyārthena vākyārthābhyām vākyārthaiḥ vākyārthebhiḥ
Dativevākyārthāya vākyārthābhyām vākyārthebhyaḥ
Ablativevākyārthāt vākyārthābhyām vākyārthebhyaḥ
Genitivevākyārthasya vākyārthayoḥ vākyārthānām
Locativevākyārthe vākyārthayoḥ vākyārtheṣu

Compound vākyārtha -

Adverb -vākyārtham -vākyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria