Declension table of vākya

Deva

MasculineSingularDualPlural
Nominativevākyaḥ vākyau vākyāḥ
Vocativevākya vākyau vākyāḥ
Accusativevākyam vākyau vākyān
Instrumentalvākyena vākyābhyām vākyaiḥ vākyebhiḥ
Dativevākyāya vākyābhyām vākyebhyaḥ
Ablativevākyāt vākyābhyām vākyebhyaḥ
Genitivevākyasya vākyayoḥ vākyānām
Locativevākye vākyayoḥ vākyeṣu

Compound vākya -

Adverb -vākyam -vākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria