Declension table of ?vākpathātitā

Deva

FeminineSingularDualPlural
Nominativevākpathātitā vākpathātite vākpathātitāḥ
Vocativevākpathātite vākpathātite vākpathātitāḥ
Accusativevākpathātitām vākpathātite vākpathātitāḥ
Instrumentalvākpathātitayā vākpathātitābhyām vākpathātitābhiḥ
Dativevākpathātitāyai vākpathātitābhyām vākpathātitābhyaḥ
Ablativevākpathātitāyāḥ vākpathātitābhyām vākpathātitābhyaḥ
Genitivevākpathātitāyāḥ vākpathātitayoḥ vākpathātitānām
Locativevākpathātitāyām vākpathātitayoḥ vākpathātitāsu

Adverb -vākpathātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria