Declension table of vākpathātita

Deva

MasculineSingularDualPlural
Nominativevākpathātitaḥ vākpathātitau vākpathātitāḥ
Vocativevākpathātita vākpathātitau vākpathātitāḥ
Accusativevākpathātitam vākpathātitau vākpathātitān
Instrumentalvākpathātitena vākpathātitābhyām vākpathātitaiḥ vākpathātitebhiḥ
Dativevākpathātitāya vākpathātitābhyām vākpathātitebhyaḥ
Ablativevākpathātitāt vākpathātitābhyām vākpathātitebhyaḥ
Genitivevākpathātitasya vākpathātitayoḥ vākpathātitānām
Locativevākpathātite vākpathātitayoḥ vākpathātiteṣu

Compound vākpathātita -

Adverb -vākpathātitam -vākpathātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria