Declension table of vāka

Deva

NeuterSingularDualPlural
Nominativevākam vāke vākāni
Vocativevāka vāke vākāni
Accusativevākam vāke vākāni
Instrumentalvākena vākābhyām vākaiḥ
Dativevākāya vākābhyām vākebhyaḥ
Ablativevākāt vākābhyām vākebhyaḥ
Genitivevākasya vākayoḥ vākānām
Locativevāke vākayoḥ vākeṣu

Compound vāka -

Adverb -vākam -vākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria